A 581-5 Siddhāntakaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 581/5
Title: Siddhāntakaumudī
Dimensions: 26.5 x 10.4 cm x 88 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1344
Remarks:
Reel No. A 581-5 Inventory No. 64455
Title Siddhāntakaumudī
Author Baṭṭojidīkṣita
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Incomplete
Size 26 .5 x 10.4 cm
Folios 64
Lines per Folio 7-10
Foliation Numerals in right margin of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4-1344
Used for edition no/yes
Manuscript Features
The folios 1,9-23, and 60-69 are missing.
Excerpts
Beginning
laṇsūtrasthāvarṇena sahoccāryyamoṇo repho ralayo(!) saṃjñā | pratyehāreṣv itāṃ na grahaṇaṃ | anunāsika ityādinirddeśāt || nahy atra [[ka]]kāre pare ʼckāryyaṃ dṛśyate | ādir antyenety etatsūtreṇa kṛtāḥ saṃjñāḥ pratyāhāraśabdena vyavahriyante
|| ūkalo(!)jhrasvadīrghaplutaḥ || uś ca ūś ca ū3ś ca vaḥ vā kāla iva kālo yasya soc kramād dhrasvadīrghaplutasaṃjñaḥ syāt || sa pratyekam udātādibhedena tridhā ||
uccair udāttaḥ || tālvādi[[ṣu]] sabhāgeṣu sthāneṣu ūrddhabhāge niṣpannoj udāttasaṃjñaḥ syāt || ā ye || nīccair anudāttaḥ || spaṣṭaṃ || arvāṅ || samāhāraḥ svaritaḥ || udāttatvānudāttatve varṇṇadharmau samāhriyate yasmin soc svaritasaṃjñaḥ syāt | tasyādita udāttam arddhahrasvaṃ | hrasvagrahaṇam ataṃtraṃ | svaritasyādito rddham udāttaṃ bodhyaṃ | u⟪dā⟫tarārddhan tu pariśeṣād anudāttaṃ || (fol.2r1-7)
End
avyayaṃ vibhaktisamīpasamṛddhivṛddhyarthābhāvātyayāsaṃpratiśabdaprādurbhāvapścādyathānupūrvyayaugapatti(!)sādṛśyasaṃpati(!)sākalyāṃtavacaneṣu || ya avyayam iti || yogo bhajyate avyayaṃ(!) samasyate sovyayībhāvaḥ || ⟪(prajthathādhi)⟫ || prathamānirddiṣṭam upasarjanaṃ ,, samāsaśāstrre prathamānirddiṣṭaṃ upasarjanasaṃjñaṃ syāt lupasarjanaṃ(!)<ref name="ftn1">Read: upasarjamaṃ </ref>pūrvvaṃ || samāsa upasarjanaṃ prāk prayojyaṃ ,, ⟪pū⟩⟩ ekavibhakti cāpūrvvanipāte , vigrahe yaṃn(!) niyatavibhakti (lu) tad upasarjanaṃ⟪prāk prayojya⟫ syāt na tu tasya pūrvvanipātaḥ || gostriyor upasarjanasya ḥ(!) upasarjanaṃ yo gośabda(!) | strīpratyayāṃtaṃ ca tadanta te(!) prātipadikasya hrasvaḥ syāt || avyayībhāvaś cety avyayatvaṃ || nāvyayībhāvād atomtv apaṃcamyāḥ || (fol.90v2-8 )
Microfilm Details
Reel No. A 581/5
Date of Filming 25-05-1973
Exposures 65
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 24-10-2003
Bibliography
<references/>